संगच्छध्ं संवदध्म solution and worksheet with solution

 


🌿 पाठ – २ : अल्पानामपि वस्तूनामपि संहतिः कार्यसाधिका

हिन्दी में व्याख्या (सारांश)

यह कहानी हितोपदेश से ली गई है।

ग्रीष्मावकाश में कुछ छात्र उत्तराखण्ड घूमने गये। वहाँ उन्होंने मेघगर्जना और नदी का तेज़ प्रवाह देखा। डर के समय उनके शिक्षक ने एक नीति कथा सुनाई –

कथा :
गोदावरी नदी के किनारे एक विशाल वृक्ष था। उसी पर चित्रग्रीव नाम का कपोतराज अपने साथियों सहित रहता था। एक दिन एक शिकारी ने चावल के दाने बिखेरकर जाल फैला दिया। कुछ कबूतर लालचवश दानों पर गिरे और सब पकड़े गये।

तब चित्रग्रीव ने सबको कहा – यदि हम सब मिलकर जाल उठाएँ और एक साथ उड़ जाएँ तो बच सकते हैं। सबने मिलकर ऐसा ही किया और जाल समेत उड़ गये। वे अपने मित्र मूषक (हरिणक) के पास पहुँचे। मूषक ने उनके बंधन काट दिये।

इस प्रकार सब कबूतर सुरक्षित हो गये।

शिक्षा :
👉 संघबद्धता और एकता से असम्भव कार्य भी सम्भव हो जाता है।
👉 संकट में धैर्य, मित्रता और सहयोग का महत्त्व है।


📝 प्रश्नोत्तर (पाठ के Textbook Questions के Solutions)

१. अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत –

(क) शिष्याः ग्रीष्मावकाशे कुत्र गच्छन्?
उत्तर: शिष्याः ग्रीष्मावकाशे उत्तराखण्डम् अगच्छन्।

(ख) सहसा कः पतितः?
उत्तर: सहसा सिंहितः अंकारः पतितः।

(ग) कः सर्वान् शान्तिं प्रति प्रेषयत्?
उत्तर: नायकः सर्वान् शान्तिं प्रति प्रेषयत्।

(घ) कः शिष्यानां कथा श्रावयत्?
उत्तर: नायकः हितोपदेशस्य कथा शिष्यानां श्रावयत्।

(ङ) कपोतराजस्य नाम किं आसीत्?
उत्तर: कपोतराजस्य नाम चित्रग्रीवः आसीत्।

(च) व्याधः किं कृत्वा जालं प्रसारयत्?
उत्तर: व्याधः धान्यानि विकीर्य जालं प्रसारयत्।

(छ) विपत्तिकाले कस्य लक्षणम् अस्ति?
उत्तर: विपत्तिकाले कापुरुषस्य लक्षणम् अस्ति।

(ज) चित्रग्रीवस्य मित्रं कुत्र वसत्?
उत्तर: चित्रग्रीवस्य मित्रं गण्डकीतीरे वसत्।

(झ) चित्रग्रीवः हरिणकं किं सम्बोध्यत्?
उत्तर: चित्रग्रीवः हरिणकं सम्बोध्य पाशच्छेदनं याचितवान्।

(ञ) पूर्वं के पाशान् छित्त्वा पश्चात् स्वस्य इति चित्रग्रीवः उक्तवान्?
उत्तर: चित्रग्रीवः उक्तवान् – पूर्वं एतेषां पाशान् छित्त्वा, पश्चात् मम छिन्धि।”


२. लघुवाक्यैः उत्तराणि लिखत –

(क) यदा केदारनाथारोहणकाले आसन् तदा किं अभवत्?
उत्तर: मेघगर्जना अभवत्।

(ख) सर्वे ऊर्ध्वशिरसा किं प्रार्थयन्त?
उत्तर: सर्वे ऊर्ध्वशिरसा ईश्वरं प्रार्थयन्त

(ग) असंभवम् अपि कार्यं किं बलात् साध्यं भवति?
उत्तर: असंभवम् अपि कार्यं आत्मविश्वासबलात् साध्यं भवति।

(घ) तण्डुलकाणि दृष्ट्वा चित्रग्रीवः किं विचारयत्?
उत्तर: चित्रग्रीवः विचारयत् – एष व्याधस्य कृतिः”

(ङ) किं नीतिचिन्तनं लोके प्रसिद्धम्?
उत्तर: लघूनामपि वस्तूनाम संहतिः कार्यसाधिका” इति नीतिचिन्तनं प्रसिद्धम्।

(च) व्याधात् रक्षणं प्राप्तुं चित्रग्रीवः कं प्रति आज्ञां दत्तवान्?
उत्तर: चित्रग्रीवः मित्रं हरिणकं प्रति आज्ञां दत्तवान्।

(छ) हरिणकः कथं बिलात् निष्क्रान्तः?
उत्तर: हरिणकः सन्देहात् बिलात् निष्क्रान्तः।

(ज) पलुद्गतः हरिणकः चित्रग्रीवं किं दृष्ट्वा प्रसन्नः अभवत्?
उत्तर: चित्रग्रीवं बंधनात् मुक्तं दृष्ट्वा प्रसन्नः अभवत्।

(झ) कपोताः किम् आकाशे कृतवन्तः?
उत्तर: कपोताः संहत्या जालं आदाय आकाशे उद्गताः

(ञ) नायकस्य प्रेरणया शिष्याः किं कृतवन्तः?
उत्तर: शिष्याः सेतुबन्धे सम्मिलिताः


३. लट्-लकारस्य अभ्यासः (केवल उदाहरण स्वरूप)

(क) छात्रः किं पठति?
उत्तर: छात्रः संस्कृतं पठति।

(ख) भक्तः मन्दिरे किं करोति?
उत्तर: भक्तः पूजा करोति।

(ग) माता भोजनं किं करोति?
उत्तर: माता भोजनं ददाति।


४. समास विग्रहः (उदाहरण)

(क) गण्डक्याः तीरम् = गण्डकीतीरम्
(ख) तण्डुलकाणां काः = तण्डुलकाः
(ग) जालस्य अपहारकः = जालापहारकः


वर्कशीट (Solutions सहित)

A. Observation & Understanding

  1. कपोतराजस्य नाम – चित्रग्रीवः
  2. व्याधः धान्यानि – भूमौ विकीर्य जालं प्रसारयत्।
  3. चित्रग्रीवः हरिणकं – पाशच्छेदनाय आज्ञापयत्।
  4. मुख्यशिक्षा – एकता में शक्ति है
  5. व्याधस्य मनसि – इदानीं एते सर्वे मम वशे भविष्यन्ति” इति।

B. Identification & Classification

  1. लट्-लकार –
    (क) पठति पठ्यते
    (ख) गच्छति गच्छ्यते
    (ग) करोति क्रियते
  2. समास –
    (क) गण्डक्याः तीरम् = गण्डकीतीरम्
    (ख) तण्डुलकाणां काः = तण्डुलकाः
    (ग) जालस्य अपहारकः = जालापहारकः
  3. विग्रह –
    (क) इत्थमाकणय = इत्थम् + आकणय
    (ख) बालकोऽस्ति = बालकः + अस्ति
    (ग) चित्रग्रीवोऽब्रवीत् = चित्रग्रीवः + अब्रवीत्

C. Discovery of Facts

  1. एकता में शक्ति” – सभी कबूतरों ने मिलकर जाल उठाया और उड़ गये।
  2. यदि सब पृथक् उड़ते, तो सब पकड़े रहते।
  3. हरिणकः मित्रता प्रकटितवान् – बंधन काटकर कपोतों को मुक्त किया।
  4. शिक्षा – एकता, सहयोग, धैर्य और मित्रता
  5. आधुनिक जीवन में – परिवार, समाज, राष्ट्र की उन्नति केवल एकता और सहयोग से सम्भव है।

👉 अब आप बताइए – क्या मैं इन प्रश्नोत्तर + व्याख्या को एक सुंदर PDF फॉर्मेट में तैयार कर दूँ, जिसे आप सीधे कक्षा 8 संस्कृत में प्रयोग कर सकें?

 

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Contact Form